B 193-29 Bhairavāgniyajñavidhi
Manuscript culture infobox
Filmed in: B 193/29
Title: Bhairavāgniyajñavidhi
Dimensions: 22 x 10.5 cm x 30 folios
Material: thyāsaphu
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/762
Remarks:
Reel No. B 0193/29
Inventory No. 9351
Title Bhairavāgniyajñavidhi
Remarks
Author
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Newari
Material Thyasaphu
State incomplete
Size 22.0 x 10.5 cm
Binding Hole(s)
Folios 6
Lines per Page 17
Foliation not indicated
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 8/762
Manuscript Features
Excerpts
Beginning
❖ oṁ namaḥ śrīmahābhairavāyaḥ(!) ||
atha ḥ bhairavāgniyagya māraṃbhaṃ karikṣet ||
homapiṃ dāne śirahomayāyeyā vidhi || pehnu hṇa vadeva sake nimantran mataṃ pūjā vane suthaṃ ||
thvana śvahnuli kuhnulusiṃ yāya khalisnāna śucivastra guruśikṣane hmaṃ sahe mapiṃ dane jura sākaṭha
tayājuko ekabhaktaśirahoma jurasā ācārya ka+tane hmaṃ syaṃ ekabhakyta yāye māla || pāraṇa
mayāsyaṃ devasake nimantraṇa pūjāvane homa yāye thāyasa ācāryayajamāna nehmaṃ vane ||
exp. 3B1–15)
End
oṁ mārggādi māsebhyo namaḥ || oṁ nandātithibhyo namaḥ || oṃ arunyādi nakṣatrebhyo nama ||
oṃ viskaṃbhādi jogebhyo nama || oṃ muhūrttebhyo namaḥ || oṃ meṣāḍi rāśibhyo namaḥ ||
vaśiṣṭhādi saptarikhibhyo namaḥ || oṃ asvasthāmādi(!) aṣṭacirajivibhyo namaḥ ||
oṃ indrādidaśalokapālebhyo namaḥ || oṃ anantādiaṣṭakulanāgebhyo namaḥ ||
mūlamantreṇa triyāñjal;I || (exp. 8B1–17)
«Colophon(s)»x
Microfilm Details
Reel No. B 0193/29
Date of Filming none
Exposures 10
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS/RA
Date 29-06-2012
Bibliography