B 193-29 Bhairavāgniyajñavidhi

Manuscript culture infobox

Filmed in: B 193/29
Title: Bhairavāgniyajñavidhi
Dimensions: 22 x 10.5 cm x 30 folios
Material: thyāsaphu
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/762
Remarks:


Reel No. B 0193/29

Inventory No. 9351

Title Bhairavāgniyajñavidhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material Thyasaphu

State incomplete

Size 22.0 x 10.5 cm

Binding Hole(s)

Folios 6

Lines per Page 17

Foliation not indicated

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 8/762

Manuscript Features

Excerpts

Beginning

❖ oṁ namaḥ śrīmahābhairavāyaḥ(!) ||


atha ḥ bhairavāgniyagya māraṃbhaṃ karikṣet ||


homapiṃ dāne śirahomayāyeyā vidhi || pehnu hṇa vadeva sake nimantran mataṃ pūjā vane suthaṃ ||


thvana śvahnuli kuhnulusiṃ yāya khalisnāna śucivastra guruśikṣane hmaṃ sahe mapiṃ dane jura sākaṭha


tayājuko ekabhaktaśirahoma jurasā ācārya ka+tane hmaṃ syaṃ ekabhakyta yāye māla || pāraṇa


mayāsyaṃ devasake nimantraṇa pūjāvane homa yāye thāyasa ācāryayajamāna nehmaṃ vane ||


exp. 3B1–15)


End

oṁ mārggādi māsebhyo namaḥ || oṁ nandātithibhyo namaḥ || oṃ arunyādi nakṣatrebhyo nama ||


oṃ viskaṃbhādi jogebhyo nama || oṃ muhūrttebhyo namaḥ || oṃ meṣāḍi rāśibhyo namaḥ ||


vaśiṣṭhādi saptarikhibhyo namaḥ || oṃ asvasthāmādi(!) aṣṭacirajivibhyo namaḥ ||


oṃ indrādidaśalokapālebhyo namaḥ || oṃ anantādiaṣṭakulanāgebhyo namaḥ ||


mūlamantreṇa triyāñjal;I || (exp. 8B1–17)


«Colophon(s)»x


Microfilm Details

Reel No. B 0193/29

Date of Filming none

Exposures 10

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 29-06-2012

Bibliography